Quantcast
Channel: लघुकथा
Viewing all articles
Browse latest Browse all 2466

गंगा-स्नानं[ संस्कृत]

$
0
0

अनुवादक:- कुलदीप मैन्दोला

द्वौ युवापुत्रौ मृतौ। दशवर्षपूर्वं पतिः अपि स्वर्गं गतः। धनस्य नाम्ना केवलं सिवनीयन्त्रम् एव अवशिष्टम् आसीत् । सप्ततिवर्षीयः पारो समग्रग्रामस्य वस्त्राणि सिवति स्म । केचिद् प्रतिदानं तण्डुलं दत्तवन्तः, केचन गोधूमं वा कोदो वा दद्युः । सिवने तस्याः दुर्बलकण्ठः ढोल इव कम्पते स्म । द्वारस्य पुरतः यः कोऽपि निर्गच्छति स्म, सा राम-राम इति वक्तुं न विस्मरति स्म।

सदा क्रुद्धः आसीत् दयालुभिः । लघुबालाः आगत्य द्वारे कोलाहलं कुर्वन्ति स्म; परन्तु पारो कदापि दुष्टं न वदन् तद्विपरीतम् सुखी स्यात्। यदा प्रधान: बालिकाविद्यालयस्य धनसङ्ग्रहाय निर्गतवान् तदा पारोगृहस्य स्थितिं दृष्ट्वा सः भावविह्वलः अभवत् – “किमर्थं पितामही, यदि भवन्तः आम् इति वदन्ति तर्हि अहं भवतः वृद्धावस्थायाः पेन्शनं इति प्राप्तुं प्रयत्नेन प्रयतस्ये?”

पारो क्षतिग्रस्तः सन् अवदत् – “ईश्वरेण मम हस्तद्वयं दत्तम्। मम यन्त्रं केवलं अर्धोदरं यावत् रोटिकां ददाति। अहं कस्यचित् पुरतः हस्तं न प्रसारयिष्यामि। किम् एतत् भवता वक्तुं आगतम्?”

अहं बालिकानां विद्यालयस्य निर्माणार्थं दानं संग्रहीतुं आगतः आसम्  परन्तु भवतः स्थितिं दृष्ट्वा…. ,

“किं भवन्तः बालिकानां विद्यालयं निर्मास्यन्ति?” पारोः कुरुकमुखे प्रातःकाले सूर्यः प्रकाशितवान्।

“आम्, एकस्मिन् दिने अहं अवश्यमेव तत् सम्पादयिष्यामि पितामही। मम केवलं भवतः आशीर्वादः एव आवश्यकः।”

पारो जानुभ्यां उत्तिष्ठति स्म। उद्धृत्य जङ्गमयुक्तं वक्षःस्थलं लीजस्य उपरि स्थापितं। चिरकालं यावत् क्षेपणं, परिवर्तनं च कृत्वा बटुकं बहिः कृतवान्।

तस्मात् त्रीणि शतरूप्यकाणि निष्कास्य प्रधानस्य हस्ततलस्य उपरि स्थापितवान् – “पुत्र! मृत्योः पूर्वं मया चिन्तितम्, अहं गङ्गायां स्नानं कर्तुं गमिष्यामि। तदर्थं योजयित्वा मया एतत् धनं स्थापितं आसीत्।

“तर्हि किमर्थमिदं धनं ददासि? गङ्गायां स्नानार्थं न गमिष्यसि वा?”

“पुत्र! त्वं विद्यालयं निर्मासि। गङ्गास्नानात् बृहत्तरं किम्?” इत्युक्त्वा पारो पुनः वस्त्रसीवने व्यस्ता अभवत् ।

-0-


Viewing all articles
Browse latest Browse all 2466

Trending Articles